SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6554 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF End: Beginning : श्रीवेदव्यासाय नमः | श्रीमत्पूर्ण बोधयतये नमः । गुणगणनिलयं पर्ति रमाया जगदघदहनञ्च वासवीसूनुम् । मुनिकुलतिलकञ्च पूर्णबोवं गुरुमणिपरमगुरुं च मे वन्दे ॥ आनन्दतीर्थभगवत्पादाचार्यविनिर्मितम् । व्याख्यास्ये भगवद्गीताभाष्यं तत्करुणाबलात् || २ || प्रारीप्सित विघ्नविघातादिप्रयोजनं समुचितविशिष्टेष्टदेवताप्रणामग्रन्थारम्भप्रतिज्ञाश्रादौ निबध्नाति भगवान्भाप्यकारः । देवमिति । अत्र देवशब्दो देवताशब्दप यः ॥ Acharya Shri Kailassagarsuri Gyanmandir पूर्णेति । एतद्गीतामित्यनेन निरूपणमित्यनेन च संबध्यते । तेनेति । श्रवणादिति लभ्यते ॥ 1 1 करतलकलितामलकमिव प्रभुणा येनेदमवगतं विश्वम् । स जयति जनकसुताया कान्तः श्रीरघुनन्दनो देवः || नमामि व्यासदासस्य पूर्ण बुद्धेः पदाम्बुजे । नतामरशिरोरत्वराजिनीराजिते सदा || अक्षोभ्यर्थिगुरुणा शुकवच्छिक्षितस्य मे । वचोभिरमृतप्रायैः प्रीयतां सततं बुधाः ॥ ३ ॥ Colophon: इति श्रीमदानन्दतीर्थ भगवत्पाद विरचितस्य श्रीमद्भगवद्गीताभाष्यस्य For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy