SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANDERIT MANUHORIT 6347 पुरुषोचमस्सर्वेश्वरेश्वरो जगदुपतिमत्या आश्रितवात्स. त्यविवशः पार्थसारथिनमात्मानश्च सारथिं सर्वलोकसा. विककार। एवं ज्ञात्वापि सर्वात्मनान्धो धृतराष्ट्रः सुयोधनविजयबुभुत्सया सञ्जयं पप्रच्छ... धर्मक्षेत्रे ॥ End: प्रत्यगात्मनो दर्शनं ससाधनं प्रपञ्चते-- अर्जुन उवाच ज्यायसी चेत्कर्मणस्ते + श्रेयोहमाप्नुयां ॥ यदि कर्मणो बुद्धिरेव ज्यायसीति ते मता किमर्थन्तर्हि घोरे कर्मणि मां नियोजयसि । किमर्थ घोरे सर्वेन्द्रियव्यापाररूप आत्मावलोकनविरोधिनि कर्मणि मां नियोजयसीति अतो व्यामिश्रेवाक्येन मां मोहयसीव प्रतिभाति तथा ह्यात्मावलोकनसाधनभूतायास्सर्वेन्द्रियन्यापारोपरतिरूपाय ...ज्ञाननिष्ठायस्वद्विपर्ययरूपं कर्मसाधनन्तदेव कुर्विति वाक्यं विरुध्य न्यामिश्रमेव त. स्मात् ...... ॥ Colophon: Nil, Subject : Bhagavadgitibhāsys. Remarks:-The Ms. is in a decaying condition. This works has many Indian editions. Out of those that which is published in the Sri Väni Vilās Sāstre Series edited by Rao Bahadur M. Rangacāriar may be mentioned. This For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy