SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6004 A DBBORIFTIVE OATALOGUR OF End: वादयन्ति म सन्तुष्टाः सहस्रशतको नृपाः । Colophonइति श्रीरामचन्द्रसान्द्रकरणाकटाक्षलब्धसिद्धसारस्वतविशेषनिरर्गलबाग्वैभवाशेषसरससाहित्यकुलाम्भोजसत्यसंभूषितमुखाम्भोजफलसाम्राज्यधौरेयनित्यवितीर्णधाराराधेयनिरतावारितानसनसन्तोषिकचतुर्विशतिसहस्रभूसुरबहुचारावर्तितमहादानवैभववान् , तत्कीर्तिभासुरनिजनामाङ्किताकलवस्तुसमग्रबहुळामहारभूषितचोळधरामण्डल • निखिलभोगविभवनिर्जिताखण्डल....धिसमुद्रान्तरद्वीपपरनृपालसं. साप्रताप(?)नेपालभूपालसापनाचार्यकर्णाटकराजपूजनयिधोरन्धयराम.. श्रीरङ्गविजयराघवपुरकुम्भघोणादिदिव्यस्थलप्रतिष्ठापितरा. मभद्रसर्वजनसंभाविता...भीर्य मुद्राविनिर्जितसमुद्रसदाश्रितभरणदी. क्षितदक्षिणसिंहासनाध्यक्षराजाधिराजमनुतासाधारणशौर्यदिगन्तप्र. सिद्धतरौदार्यसुज्ञानजनकसततसंसेवितजनकपोषितविद्वतकवियूथभुवनशोभितगुणसनाथबलवत्परिपन्थिगृहतिसामन्तमहीकान्तविमोच. नश्लाघनीयबाहुबलमूर्तिमांबागर्मशुक्तिमुक्ताफलनिचयचेमचेन्वा . न्यूतनृपालपुत्रसज्जनस्तोत्रपात्ररूपरेखाविजितकुसुमसायकरघुनाथनायकंप्रणीते श्रीमहाभारतसारसंग्रहे उद्योगपर्वणि अष्टमोऽध्यायः। तया स राजर्षिसुतोऽभिरामया समेयिवानुत्तमराजकन्यया । अतीव रामः शुशुभेऽधिकामया विभुश्श्रिया विष्णुरिवामरेश्वरः ॥ Subject: An abridgment of Mahābhārata Virátaparva and Uayogaparva "Mahabharatasaigraha" by name. For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy