SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: www.kobatirth.org SANSKRIT MANUSCRIPTS वीक्ष्य व्याश्या विरचिता दुर्घटार्थप्रकाशिनी । भगवद्विमलबोधेन भारताख्यानवेदिना || तत्रादि वाक्यम् ॥ श्री महाभारताख्यानदुर्बोधपदबोधिनी । टीका विरज्यतेऽस्माभिरादिपर्वक्रमादियम् ॥ Colophon: Acharya Shri Kailassagarsuri Gyanmandir ओं नमो भगवते वासुदेवाय । त्वं मरुतस्य यज्ञे सोमं पास्यसि किमिति विरुध्यसे इति वह्नेरभिप्रायं विदित्वा उत्तरमिन्द्रस्य । शशंस भक्तावित्यस्य शं : इति निपात्यते । अशुण्डी अविभक्तः अन्येभ्यो विभज्य नाहं सोमं प्रपिवामि यथा अतः प्राणी पिपासुः काजिकं पिवति । तदनुकारि सोममहं न पिबामीत्यर्थः किं त्वाह्वयार्चितो भृत्यैः सहेति शेषं पूर्ववत् ॥ आश्वमेधिके पर्वणि एते विषमश्लोकाः । 6499 इति श्रीमद्विमलवोधविरचिता महाभारतदुष्कर श्लोकटीका समाप्ता ॥ Subject: Bhārataduṛkarasloka vyakhy a commentary on difficult verses of Bharata, For Private and Personal Use Only Difficult verses Remarks :The Ms. is in good condition. culled out from Adiparva to Aáva medhaparva and commen ted upon. are
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy