SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6498 SANSKRIT MANUSCRIPTI संप्रदायानुगा ब्याख्या कस्य स्यादमनोरमम् । संप्रदायातिगा व्याख्या कस्य वा स्थान्मनोरमा । आदिपर्वसमाख्याय महाभारतसूत्रवत । सभापर्व चोपक्रमे (?) द्वितीयं बादरायणः । सभोपलक्षितं पर्व सभापर्व प्रकीर्यते । तत इति । खाण्डवदाहे श्रीकृष्णार्जुनकृत स्वदेहल. क्षणानन्तरं । End : एवं गावलाणेक्षता(?)धमार्थसहितं वचः । उक्तवान गृहीतं वै मया पुत्रहितैषिणा ।। Colophon: इति महाभारते शतसाहस्यां संहितायां वैयासिक्यां श्रीसभापर्वणि अवधूतवनप्रस्थानं समाप्त नामाध्यायः ॥ Subject: Mahābhüratavyākhyā. Remarks:-The Ms. is in good condition. The last page is torn. After the colophon is given the beginning verse of the next parya and a list of contents of this parva besids the following Verses. एतत्सर्व सभापर्ष समाख्यातं महात्मना । अध्यायाः सप्ततिज्ञेयाः तथाष्टौ च संख्यया ।। श्लोकानां द्वे सहस्रे तु (तथा) श्लोकशतानि च । श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्द्विजोत्तमाः ॥ . अतः परं तृतीयं च ज्ञेयमारण्यक महत् ।। For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy