SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8486 ADESCRIPTIVBOATALOGUE OF Beginning : ...वर्षः वर्षमस्त्रियाम् । इत्यमरः । कुच्छो दुःखा. त्मकः । कार्यकारणयोरेक्यात् । गोभिः श्रीग्लितमत्सरमितिवत् (१) परमतिसदाचारं प्रमाणयन्नाह ॥ यत्रेमा इति । वत्स्याम इति पाठे वर्तमानसामीप्ये वर्तमानवद्वेति नराणां मध्ये नराणामझाता इति वा । किंचिद्राष्ट्र अमितः कुरून कुरुदेशानां पार्थे, अवन्तयो अवन्तीतीरस्था उजयिन्यादयः। नितरामनुद्वेगेन वासो यत्र स कतमः तं वः तुभ्यं । ननु मद्रोचनमेव प्रयोजकं न भवत्ति भवतामपि रुचिर्पग्यते इत्यत आह । वत्स्याम इति ॥ End: वैतालिकाः प्रातर्बोधकाः वर्णोपपमा शोभनवर्णवत्यः कुलानाया अभ्यभवत् अभिभूतवती । उपाहरहत्तभवान् , भगवद्वत्तस्यानं त्यात् । द्विजानां अनन्ता तुष्टिभिर्मवित्री ममापि तेन वित्तेनाहीनया । भाविनीत्यभिप्रायः वासुदेव दत्तवित्तदानस्य । खेचरं देवपुरं भरतर्षभेति वा पाठः ।। श्रीकृष्ण सेवा कस्यैव फलायेह न जायते । काज्ञातवासः क जयः क वा श्रीकृष्णसंगतिः ॥ विराटपर्वव्याख्यानं सद्वर्णमिव भूषणम् । सुचिरं शोभनं प्रीत्या श्रीकृष्णचरणेऽर्पितम् । स्वस्वान्तवान्तनाशायाज्ञानार्थप्रतिपत्तये । For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy