SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6484 End: A DESCRIPTIVE CATALOGUE OF युधः । " प्रमाणे च लयस्थाने किन्नराः कृतनिश्चयाः " ॥ गीयमानस्य षड... स्वरस्यादेः श्रुतं .. अविलंबिनाम काले नियुक्ताः । परिच्छदकः प्रमाणस्तस्मिन् । प्रमाणे लये वालक्रियायां मानं 'लयः साम्यमुदाहृतम्' इति इलायुधः । www.kobatirth.org Colophon : जोषमास्ते तूष्णीमास्ते । ग्रहान् जग्राह सौबलः । ग्रहः पण उदाहृतः ॥ यथा काकयवानामपि । तण्डुलाः यवाः । 'अगदं वोऽस्तु सर्वशः' अगदमारोग्यं... युद्धशौण्डैरिति । 'शूरचैवातिवर्ती च युद्धशौण्ड इति स्मृतः ॥ इति यज्ञनारायणमहाभारतविवरणे सभापर्व (:) समाप्त (म्) Subject: Bharatavyākhya-Vivaranain, on portion of Sabha parva. Remarks The Ms, is in good condition. Acharya Shri Kailassagarsuri Gyanmandir 114. ॥ भारतव्याख्या - विवरणम् ॥ 8659. BHARATAVYAKHYA--VIVARANAM. Burnell's Catalogue No 11904. Substance-- Palm leaf. Lines - 6-7 to a Page. Page 104. Size - 16 x 13 inches. Script - Grantha. For Private and Personal Use Only Right column. LeavesNo. of
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy