SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8482 A DEBORIPTIVE CATALOGUE OF सापर्य भारतस्यार्थसामस्त्ये नास्ति कस्यचित् । महार्णवस्य गांभीर्य नांगुल्या परिमीयते ।। नमस्तस्मै नमस्तस्मै नमस्तस्मै महीयसे । वेदव्यासाय महते क्षमता मे व्यतिक्रमम् ॥ उद्यद्वियोतमानगुमणिकरचयानिर्जितोभावितोष्ण्यं शीतांशुपश्चिमीशुवृततरविजिता(?) हासवृद्धिमतानात् । कीर्त्या यस्य प्रविष्टप्रकटगुणनिधेर्मतकर्ते तस्मिन् श्रीकामदेवे ...विजयते भारतार्थप्रकाशः ॥ अधिकारिप्रयोजनसंबन्धानां आयं पुरुषमीशानमिति श्लोकव्याख्यावसरे निर्वतयामः ॥ Hind: नियमेनेति ॥ त्वया प्रलंमं पश्यन्ती समय इव भांमिनीति कुर्वन्ती सूर्य प्राह ।। लंभो नाम परिहासः अनृताचरणं पातु या परिहसितं मां पश्यन्तो देवाः...यस्मयन्त इवासनित्ये तत् ।। कार. यामास मञ्जूषां इति । 'मञ्जूषस्य महापटे' इति नाममालायाम् । ततः प्रक्षिप्य तं बालं रुदन्ती च स्तन सह इति वसुरत्नं 'वसुधन' इति नामसमुचये विहितस्वात् । Colophon: इति यज्ञनारायणीये महाभारतविवरणे पूर्वारण्यपर्वव्याख्यानं समाप्तम् ।। For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy