________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5232
A DESCRIPTIVE CATALOGUE OF
End:
उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितं यदि शक यम. शकयं वा तन्मे भगवति शमय स्वाहा ।।
No. 7167. वनदुर्गामन्त्रः .
VANADURGĀMANTRAH. Pages, 3. Lines, 6 on a page.
Begins on fol 56a of the MS. described under No. 5639. Complete.
Similar to the above. The repetition of this Mantra is considered to have the power to promote one's health, wealth and pros- . perity. Beginning:
• शरदिन्दुविकासमन्दहासां स्फुरदिन्दीवरलोचनाभिरामाम् ।
अरविन्दसमानसुन्दरास्यामरविन्दासनसुन्दरीमुपासे ।।
एवंगुणविशेषणविशिष्टायामस्यां तिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्यायुरारोग्यैश्वर्याभिवृद्धयर्थ मम . . . वनदुर्गामहाविद्यापूजापारायणं करिष्ये___ अस्य श्रीवनदुर्गामहामन्त्रस्य अरण्येश्वर ऋषिः शिरसि, अनुष्टुप छन्दः मुखे, अन्तर्यामिनारायणाकरातरूपधरेश्वरी श्रीवनदुर्गा महात्रिपुरसुन्दरी देवता हृदि, दुं वीजं, ह्रीं शक्तिः, क्रों कीलकं, वनदुर्गाप्रसा. दासद्धयर्थे जपे विनियोगः । End:
श्रीं ह्रीं क्लीं उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितं .. अष्टाविंशतिवारं जपित्वा ।
सह नाववतु । सह नौ भुनकु। सह वीर्य करवावहै । तेजस्विना. वधीतमस्तु मा विद्विषावहै। ओं शान्तिः शान्तिः शान्तिः इति त्रिः ॥
For Private and Personal Use Only