SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 5218 www.kobatirth.org End: A DESCRIPTIVE CATALOGUE OF No. 7138. ललिताकवचः. LALITĀKAVACAH. Pages, 3. Lines, 6 on a page. Begins on fol. 50a of the MS. described under No. 5858. Complete. Addressed to the goddess Lalita, who is the same as Sakti, for securing her favour and protection. Beginning: अस्य श्रीललिताकवचस्तवरत्नमन्त्रस्य आनन्दभैरव ऋषिः, अमृतविराट् छन्दः, श्रीमहात्रिपुरसुन्दरी ललिता पराम्बा देवता ; ऐं बीजं, ह्रीं शक्तिः, श्रीं कीलकं, मम श्रीललिताम्बाप्रसादसिद्ध्यर्थे कवचस्तवरत्नमन्त्रजपे विनियोगः ! Colophon: Acharya Shri Kailassagarsuri Gyanmandir ककारः पातु शीर्ष मे एकारः पातु फालकम् । ईकारश्चक्षुषी पातु श्रोत्रे रक्षेल्लकारकः । * * ललिता पातु शिरो मे ललाटमम्बा च मधुमतीरूपा । भ्रूयुग्मं च भवानी पुष्पशरा पातु लोचनद्वन्द्वम् || मधुरस्मितां मदारुणनयनां मातङ्गकुम्भवक्षोजाम् । चन्द्रावतंसिनीं त्वां सततं पश्यन्ति सुकृतिनः केचित् ॥ ललितायास्स्तवरत्नं ललितपदाभिः प्रणीतमार्याभिः । अनुदिनमनुचिन्तयतां फलानि वक्तुं प्रगल्भते स शिवः ॥ पूजाहोमस्तर्पणं स्यान्मन्त्रशक्त्या प्रभावतः । पुष्पाज्य तोयाभावे तु जपमात्रेण सिध्यति || इति श्रीललितार्याकवचस्तोत्ररत्नं संपूर्णम् ॥ For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy