________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THB SANSKRIT MANUSCRIPTS
5211
Complete. Similar to the above. Beginning :
आद्यादिश्रीमहालक्ष्मीहृदयस्तोत्रमालामन्त्रस्य शिरसि, भार्गव ऋषिः इति ललाटे, अनुष्टुबादिनानाछन्दांसि इति मुखे, आद्यादिश्रीमहालक्ष्मीः नारायणो देवता इति नेत्रयोः, श्री बीजाय नमः हृदये, ही शक्तयै नमः गुह्ये, ऐं कीलकाय नमः पादयोः,
ओं ऐं अस्त्राय फट, भूर्भुवस्सुवरोम्-इति दिग्बन्धः । End:
मालामन्त्र:---- ओं श्रीं ह्रीं ऐं महालक्ष्मि कमलधारिण है स्वाहा ।
No. 7124. लघुमातङ्गीमन्त्रः..
LAGHUMATANGĪMANTRAH. Page, 1. LineR, 5 on a page.
Begins on fol. 87a of the MS. described under No. 5566. Complete.
This Mantra is addressed to the goddess Laghu-Matangi; and its repetition is believed to have the power to enable one to acoomplish one's desires as quickly as possible. Beginning: ____ अस्य श्रीलघुमातङ्गीमन्त्रस्य मतङ्ग ऋषिः, अत्यनुष्टुप् छन्दः, लघुश्यामा देवता, ऐं बीजं, नमश्शक्तिः, सर्ववशङ्करीति कीलकं, मम इष्टकाम्यार्थसिद्ध्यर्थे विनियोगः । षडङ्गन्यासः । End: ऐं नमः उच्छिष्टचण्डालि मातङ्गि सर्ववशङ्करि स्वाहा ।
कलौ कलिजिते काले साधकस्य प्रसीदति । लघुशीघ्रण तेनेयं लघुश्यामेति गीयते ।। मन्त्रराजमिदं साक्षालब्ध्वा कुलगुरोर्मुखात् ।
For Private and Personal Use Only