SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUXOV 5206 Beginning : गुरुनमस्कारः। ओं ह्रीं ओं इति प्राणायामः १२. अस्य श्रीहीबीजलक्ष्मीमन्त्रस्य ब्रह्मा ऋषिः, शक्तिरेवाक्षर ऋषिः, गायत्री छन्दः, ह्रींनामिका लक्ष्मीर्देवता ; लक्ष्मीप्रेरणया लक्ष्मीप्रीत्यर्थे हामीत्येकाक्षरमन्त्रजपे विनियोगः । End: ___लक्ष्मीप्रेरणया लक्ष्मीप्रीत्यर्थ होमित्यकाक्षरलक्ष्मीमन्त्रजपं करिष्ये---- भों ही ओं इति जपः । उपसंहारः पूर्ववत् ॥ No. 7115. लक्ष्मीसूक्तम्. ___LAKSMISUKTAM. Pages, 2. Linas, 8 on a page. Begius on fol. 19a of the MS. deseribed under No. 5786. Complete. This Mantra is a Vedic hymy in praiso of the goddess Laksmi. Beginning : गुरुनमस्कारः । ओं श्रीं ओं इति प्राणायामः १२. अस्य श्रीलक्ष्मीसूक्तमन्त्रस्य श्रीः ऋषिः, त्रिष्टुप् छन्दः, अंभृणी(ब्जिनी)नामिका श्रीर्देवता ; द्वितीयायाः अहं सोममोहनसमिति ऋचः जगती छन्दः, लक्ष्मीप्रेरणया लक्ष्मीप्रीत्यर्थे लक्ष्मीसूक्तमहामन्त्रजपे वियोगः । End : ___परो दिवा पर एना पृथिव्यै तावती महिमा संबभूव । उपसंहारः पूर्ववत् ॥ For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy