SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5202 A DESCRIPTIVB CATALOGUE OF यथाशक्ति जपित्वा हृदयादिन्यासं कृत्वा ध्यानश्लोकं पठेत् । भद्रं कर्णेभिरिति शान्ति पठेत् । उपसंहारमुद्रां प्रदर्शयेत् । मों क्ष्म्रोम् ॥ Colophon: इति मूलमन्त्रः ।। ___No. 7109. लक्ष्मीनृसिंहमन्त्रराजमन्त्रः. LA KSM INRSI MHA M ANTRA RAJA MANTRA H. Pages, 3. Lines, 9 on a page. Begins on fol. 216 of the MS. described under No. 6090, wherein it has been given as Nrsimhamantröddhāra in the list of other works containd therein. Complete. This is the most important of the Mantras addressed to Lakşminrsimha. Beginning : अस्य श्रीलक्ष्मीनृसिंहानुष्टुभमन्त्रराजमहामन्त्रस्य विधिबक्षप्रजापति. ऋषयः मूर्ध्नि, अनुष्टुप् छन्दः मुखे, श्रीभगवान् श्रीमङ्गलेश्वरः श्री. लक्ष्मीनृसिंहपरमात्मा देवता हृदये ; हं बीजं नाभौ, ई शक्तिः गुह्ये, ओं कीलकं पादयोः, मम श्रीलक्ष्मीनृसिंहप्रसादसिद्धयर्थे जपे विनियोगः । End: हं ई ओ ओं हं । उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ।। पुनः न्यासध्यानपञ्चपूजां कुर्यात् । तर्पणहोमब्राह्मणभोजनगोदानादिसमस्तदानानि कुर्यात् ॥ For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy