________________
Shri Mahavir Jain Aradhana Kendra
End :
ग्रहपीडाप्रशमनमरिष्ट (वा) तभञ्जनम् । पुत्रपौत्र प्रजननं विवाहप्रदमिष्टदम् ॥
Colophon:
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
महालक्ष्मीश्शिरः पातु ललाटं पङ्कजालया । कर्णौ मम रमा पातु नयने नलिनालया ॥
यासापद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी गम्भीरावर्तनाभिस्स्तनभरनमिता शुभ्रवस्त्रोत्तरीया । लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिता हेमकुम्भैः नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ||
Beginning :
*
इति श्रीलक्ष्मीकवचं संपूर्णम् ||
इन्द्र उवाच -----
गुरुरुवाच
No. 7096. लक्ष्मीकवचः. LAKSMIKAVACAH.
Sabstance, palm-leaf.
Size, 7 X 1 inches. Pages, 6. Lines, 4 on a page. Character, Grantha. Condition, much injured. Appearance, new.
Begins on fol. 21a. The other works herein are Bhagavadārādhana la, Jitantostotra 120, Paścimnarangamangalasarisana 24. Complete as found in the Varahapurana.
Similar to the above.
समस्तकवचानां च तेजश्रीकरमुत्तमम् । आयूरक्षणमारोग्यं सर्वं वै ब्रूहि गीष्पते ॥
Acharya Shri Kailassagarsuri Gyanmandir
कवचस्मरणं नित्यं कुरु त्वममरेश्वर । चतुर्दशसु लोकेषु रहस्यं ब्रह्मनिर्मितम् ॥
For Private and Personal Use Only
5193