________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
5183
End:
ओं तं थं दं धं मकरराशये नमः वामवृषणे, पं फं बं भं कुम्भराशये नमः वामजानुनि, यं रं लं वं शं षं मीनराशये नमः वामगुल्फे, इति मातृकावणैः न्यस्येत् ।। Colophon:
इति राशिन्यासस्समाप्तः ।।
No. 7081. राहुकवचम्. RAHU KAVACAM.
Pages, 2. Lines, 19 on a page.
Begins on fol. 510 of the MS. described under No. 2886, wherein it has been given as Navagrahakävacam in the list of other works given therein.
Complete.
Addressed to Rāhu considered to be a planet. This Mantra ' is intended to propitiate that planet.
Beginning:
अस्य श्रीराहुकवचस्तोत्रमहामन्त्रस्य चन्द्र अषिः, अनुष्टुप्, राहुर्देवता; सर्वाभीष्ट-गः।
नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः । चक्षुषी पातु मे राहुः श्रोत्रे मेऽर्धशरीरवान् ।
End:
स्वर्भानुर्जानुनी पातु जके मे पातु चाप्यहिः। गुल्फो ग्रहाधिपः पातु नीलचन्दन.
421-A
For Private and Personal Use Only