________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THÉ SÁNSKRIT MANUSCRIPTS.
5639
इति मन्त्रः । द्वात्रिंशल्लक्षजपः।
मधुसिक्तैः कुन्दपुष्पैर्दशांशं पुरश्चरणहोमः ।
वचामनेन संजप्तां भक्षयेत्रातरन्वहम् । सर्ववेदागमादीनां व्याख्याता जायतेऽचिरात् ॥
HAYAJRIVĀNUŞTUBHAMANTRAH. Pages, 2. Lines, 7 on a page.
Begins on fol. 27a of the MS. described under No. 7698. Complete.
Similar to the above ; the Anustup Mantra is not given herein. Beginning :
अस्य श्रीहयग्रीवानुष्टुप्महामन्त्रस्य ब्रह्मा ऋषिः, अनुष्टप् छन्दः श्रीहयग्रीवः परमात्मा देवता ; ह्रां बीजं, ही शक्तिः, को कीलकं, मम श्रीहयग्रीवप्रसादसिद्ध्यर्थे जपे विनियोगः । End :
शङ्खाभः शङ्खचक्रे करसरसिजयोः पुस्तकं चान्यहस्ते बिभ्राणो ज्ञानमुद्रां लसति परकरे मण्डलस्थः सुधांशोः । आसीनः पुण्डरीके तुरगवरशिराः पूरुषो मे पुराणः श्रीमानज्ञानहारी मनसि निवसतामृग्यजुस्सामरूपः ।।
___No. 7709. हयग्रीवाष्टाक्षरमन्त्रः.
HAYAGRĪVĀSTĀKŞARAMANTRAH. Page, 1. Lines, 8 on a page.
Begins on fol. 15a of the MS. described under No. 5786. Complete.
For Private and Personal Use Only