________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSORIPTS.
5535
End: ___ ओं नमो भगवते हयशिरसे अन्नाधिपतये अन्नदाय अक्रूरायाकूरकर्मणे भगवन् भक्ष्यभोज्यान्नदानमावहावह स्वाहा । ह्यग्रीवमन्त्रानन्तरं ओं हं हं सः * विश्वोत्तीर्णस्वरूपाय चिन्मयानन्दरूपिणे ।
तुभ्यं नमो हयग्रीव विद्याराजाय विष्णवे ॥ स्वाहा सो हं हं ओं। पूजादिकमनुत्रुब्वत् ॥
_No. 7701. हयग्रीवमन्त्रः .
HAYAGRĪVAMANTRAĦ. Page, 1. Lines, 18 on a page.
Begins on fol. 2860 of the MS. described under No. 5477, wherein it is found in the Mantramālikā (Ākasabhairavakalpa) 273a, in the list of other works.
Complete.
The repetition of this Mantra addressed to Hayagrīva is considered to be efficacious in effecting the accomplishment of one's desires. Beginning:
अस्य श्रीहयग्रीवमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीहय. ग्रीवरूपी विष्णुर्देवता; हं बीजं, सौः शक्तिः, मम इष्टकाम्यासिद्ध्यर्थे जपे विनियोगः । End:
मन्त्र:हैं हयशिरसे नमः ॥
हविद्यां निजपेन्मन्त्रमयुतं तत्प्रसिद्धये ।
नित्यमष्टोत्तरशतमष्टाविंशतिमेव वा ॥ Colophon:
इति हयग्रीवमनः ॥
For Private and Personal Use Only