________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5528
A DESCRIPTIVE CATALOGUE OF
No. 7689. हनूमन्मालामन्त्रः.
HANUMANMALAMANTRAH. Page, 1. Lines, 19 on a page.
on fol. 24a of the MS described under No. 2886. Complete.
Similar to the above. The concluding stanzas describe well tha value and efficacy of this Mantra. Beginning :
प्रकटपराक्रमाक्रान्तबलोपेतसर्वदिङ्मण्डल यशोवितानधवलीकृतजग त्वितय वज्रदेह रुद्रावतार लंकापुरीदहन उदधिलङ्घन । End:
परमन्त्रपरयन्त्रपरतन्त्रान् छेदय स्वविद्यां प्रकटय मां रक्ष श्रीरामदूताय हुं फट् स्वाहा ।।
मालामन्त्रं समालिख्य भूतानि त्रासय हि च ।
खे गृह्णन् :गृह्णन् स्वाहा पश्चान्नेत्राक्षरं लिखेत् ।। दिक्पालश्च बहिर्लेख्यं (श्श्यो) हनुमद्यन्त्रमुत्तमम् । सर्वमृत्युप्रशमनं सर्वसौभाग्यदायकम् ॥
सर्वसिद्धिप्रदं लोके दुष्टग्रहनिवारणम् । नेत्राक्षरं य र ल व श ष स ह ॥
No. 7690. हनूमन्मालामन्त्रः.
HANÚMANMĀLĀMANTRAH. Pages, 2. Lines, 6 on a page.
Begins on fol. 2396 of the MS. described under No. 7247. Complete.
Held to have the power to propitiate Hanumat. Beginning:
श्रीहनुमन्मालामन्त्रः--
अस्य श्रीविरमा(वीरहनुमन् महामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, हनुमान् महादेवता ; हां बीजं, ह्रीं शक्तिः, हूं कीलकं, मम हनुमत्रसादसिद्धयर्थे जपे विनियोगः ।
For Private and Personal Use Only