SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 5510 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Beginning : अस्य श्रीहनुमत्कवचस्तेत्रमहामन्त्रस्य शङ्कर ऋषिः, अनुष्टुप् छन्दः, श्रीहनुमान् देवता; पवनात्मज इति बीजं, अञ्जनासूनुरिति शक्तिः, बायुपुत्र इति कीलकं, श्रीहनुमत्प्रसादसिद्ध्यर्थे मम शरीरसंरक्षणार्थे जपे विनियोगः । End: End : स पुमान् त्रियमाप्नोति सर्वत्र विजयी भवेत् । यः पठेद्धारयन्नित्यं सर्वान् कामानवाप्नुयात् ॥ No. 7656. हनूमत्कवचः. HANŪMATKAVACAH. Pages,3 Lines, 9 on a page. Begins on fol. 67a of the MS. described under No. 21. Complete. Similar to the above 七 Acharya Shri Kailassagarsuri Gyanmandir Beginning : अस्य श्रीहनुमत्कवचस्तोत्रमन्त्रस्य श्रीरामचन्द्र ऋषिः, अनुष्टुप् छन्दः; श्रीहनूमान् देवता; मारुतात्मज इति बीजं, अञ्जनासू नुरिति शक्तिः, वायुपुत्रेति कीलकं, मम हनुमा योगः । हनुमान् पूर्वतः पातु दक्षिणं पवनात्मजः । पातु प्रतीचीं रक्षोन्नः पातु सागरतारकः || यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् । बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥ No. 7657. हनूमत्कवचः. HANŪMATKAVACAH. Pages, 4. Lines, 5 on a page. Begins on fol. 7h of the Ms. described under No 5864. This Mantra like the one described under No. 7654 is taken from the Brahmaṇḍapurāna. Complete. Similar to the above. For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy