________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
51791
End:
कालाम्भोधरकान्तिकान्तमनिशं वीरासनेऽध्यासिनं मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानु(नि)। सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं
पश्यन्ती विविधाङ्गदादिमकुटाकल्पोज्वलाङ्गं भजे ॥ लं पृथिव्यादिपञ्चपूजा ॥
No. 7071. रामषडक्षरीमन्त्रः .
RĀMAŞADAKŞARIMANTRAH. Page, 1. Lines, 9 on a page.
Begins on fol. 63a of the MS. described under No. 21. Complete. Different from the above only in the end as given below:
पञ्चपूजा । मनुः--ओं श्रीं रां रामाय नमः । यथाशक्ति जपः, जपान्ते दिग्विसर्गः ॥
७
.
__No. 7072. रामषडक्षरीमन्त्रः.
RĀMAŞADAKŞARÍMANTRAH. Pages, 2. Lines, 7 on a page.
Begins on fol. 57a of the MS. described under No. 5660. Complete.
Similar to the above Beginning:
अस्य श्रीरामषडक्षरीमहामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीजानकीसहितश्रीरामचन्द्रो देवता ; ओं रां बीजं, ओं री शक्तिः,
ओं रूं कीलकं, मम श्रीरामचन्द्रप्रसादसिद्ध्यर्थे जपे विनियोगः । End:
पञ्चपूजा । मनुः ---- ओं रां रामाय नमः । उत्तरन्यासं कुर्यात् । दिग्विमोकः ॥
For Private and Personal Use Only