________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
5477
Complete as found in the 33rd Patala of the Nityāşādasikārņava forming part of the Vāmakēšvaratantra.
Similar to the above. Beginning :
इक्षुकोदण्डपुष्पेषुपाशाङ्कशचतुर्भुजाम् । उद्यत्सूर्यनिभां वन्दे महात्रिपुरसुन्दरीम् ।। कैलासशिखरे रम्ये सुखासीनं सुरार्चितम् । गिरीशं गिरिजा नित्यं स्तोत्रैर्वेदार्थगर्भितैः ।। प्रणम्य परया भक्त्या तमपृच्छत् कृताश्रया।
सौभाग्यकवचं देवि शृणु सौभाग्यदायकम् । शिखाग्रे(खां मे) सततं पातु महात्रिपुरसुन्दरी ।। शिरः कामेश्वरी नित्यं पूर्व तु भगमालिनी ।
नित्यकिन्ना तु तदक्षं भेरुण्डी पश्चिमं शिरः ।। End:
वश्यं भवति शीघ्रण त्रैलोक्यं सचराचरम् । भूपालमखि(हि)ला भूपाः किमुपाया विमोहिताः ॥ महापद्मश्च पद्मश्च शङ्को मकरकच्छपौ।
मुकुन्दकुन्दनीलाश्च वराश्च निधयो नव ।। Colophon :
इति श्रीवामकेश्वरतन्त्रे नित्याषोडशिकार्णवे सौभाग्यकवचं नाम त्रयस्त्रिंशः पटलः ॥
श्रीसौभाग्यकवचं संपूर्णम् ॥
No. 7596. सौभाग्यकवचम्.
SAUBHĀGYAKAVACAM. Pages, 10. Lines, 16 on a page.
Begins on fol. 37a of the MS. described under No. 424. Complete.
For Private and Personal Use Only