________________
Shri Mahavir Jain Aradhana Kendra
End :
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
End :
देवासुरैस्सदा वन्द्यं ग्रहैश्च परिवेष्टितम् । ध्यायन् पठन् सुवर्णाभं श्रीसूर्यकवचं सदा ||
सर्वान् कामानवाप्नोति विष्णुलोके महीयते । सततं प्रातरुत्थाय पठेद्रोगाद्विमुक्तवान् ॥
Colophon:
इति स्तोत्ररत्नाकरे रोगनाशकस्कान्दपुराणे श्रीसूर्यकवचस्तोत्रं सं पूर्णम् ॥
No. 7579. सूर्यकवचः .
SURYAKAVACAḤ.
Pages, 2. Lines, 5 on a page.
Begins on fol. 107a of the MS. described under No. 5661, wherein it is given as Adityakavaca in the list of other works.
Complete.
Similar to the above.
Colophon :
Acharya Shri Kailassagarsuri Gyanmandir
Beginning:
अस्य श्रीसूर्यकवचस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीसूर्यनारायणो देवता, मम सकलाभीष्टसिद्धयर्थे जपे विनियोगः । देवासुरैस्सदा सेव्यं ग्रहैश्व परिवेष्टितम् । ध्यायेत्पठेत्सुवर्णाभं श्रीसूर्यकवचं मुदा ||
घृणिः पातु शिरोदेशं सूर्यः फालं दिवाकरः । घ्राणं पातु सदा भानुः अर्कः पातु मुखं तथा ॥
संवत्सरमुपासित्वा मनस्सिद्धिं व्रजेत्पुमान् । इदन्तु कवचं बद्धा विचरेद्विगतज्वरः ||
5467
श्रीसूर्यकवचं संपूर्णम् ||
For Private and Personal Use Only