SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5462 A DESCRIPTIVE CATALOGUE of Beginning: अस्य श्रीसुदर्शनषडक्षरीमहामन्त्रस्य अहिर्बुध्न्यभगवानृषिः, अनुष्टुप् छन्दः, श्रीसुदर्शनरूपी महाविष्णुर्देवता, श्रीसुदर्शनमहाविष्णुप्रीत्यर्थे जपे विनियोगः, हां बीजं, हुं शक्तिः, फट् कीलकं, सुदर्शनप्रीत्यर्थे जपे विनियोगः। End: शङ्ख चक्रं च चापं परशुमसिमिधू शूलपाशाङ्कशाब्जं बिभ्राणं वज्रखेटं हलमुसलगदाकुन्तमत्युप्रदंष्ट्रम् । ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं ध्याये षट्रोणसंस्थं सकलरिपुजनप्राणसंहारचक्रम् ।। भूतान् त्रासय त्रासय मां रक्ष रक्ष हुं फट् सुदर्शनाय स्वाहा ॥ 'No. 7570. सुदर्शनाकर्षणमन्त्रः. SUDARSANĀKARŞANAMANTRAH. Pages, 9. Lines, 6 on a page. ___Begins on fol. la of the Ms. described under No. 5822, wherein it has been omitted to be given as a separate work in the list of other works. Complete. The repetition of this Mantra is considered to have the power to enable one to forcibly bring one's enemies under subjection. Beginning: __प्राणानायम्य, एवङ्गुणविशेषणविशिष्टायामस्यां शुभतिथौ श्रीभगवदाज्ञया भगवत्ककर्यरूपं भूतशुद्धिं करिष्ये । अस्य श्रीसुदर्शनमहामन्त्रस्य अहिर्बुध्न्यो भगवानृषिः, अनुष्टुप छन्दः, श्रीसुदर्शनमहाविष्णुर्देवता ; हां बीजं, ह्रीं शक्तिः, फट् कीलकं, सुदर्शनमहाविष्णुप्रसादसिद्ध्यर्थे जपे विनियोगः । For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy