________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5446
À DESCRIPTIVE CATALOGUE OF
Beginning : ___अस्य श्रीसुदर्शनमन्त्रस्य आहबुध्न्य ऋषिः, अनुष्टुप् छन्दः, ओं बीजं, हुं फट् शक्तिः, श्रीसुदर्शनचक्ररूपी हरिदेवता, सुदर्शनप्रीत्यर्थे विनियोगः ।
End:
ओं सहस्रार हुं फट् । पुरश्चरणम् १२ लक्षम् । द्वादशसहस्रं होमः सर्षपतिलैः घृतपायसमिबिल्वफलैः। द्वादशसहस्रं तर्पणम् ।
ओं नमस्सुदर्शनाय-इत्यष्टाक्षरी। ओं नमो भगवते महासुदर्शनाय हुं फट्-इति षोडशाक्षरी। सुदर्शनाय विद्महे महाज्वालाय धीमहि। तन्नश्चक्रः प्रचोदयात् ---इति गायत्री॥
___No. 7541. सुदर्शनमन्त्रः.
SUDARśANAMANTRAH. Page, 1. Lines, 10 on a page.
Begins on fol. 94a of the MS. described under No. 5566, wherein it has been wrongly stated to begin on fol. 98.
Complete. Same as the above.
_No. 7542. सुदर्शनमन्त्रः.
SUDARÁANAMANTRAH Pages, 3. Lines, b on a page.
Begins on fol. 5a of the MS. described under No. 5680. Complete.
This contains the Sudarśanagāyatrīmantra, the ordinary Sudarśanamantra, tho Sudarsanamantra containing sixteen syllables and the Sudarśapamālāmantra. Beginning :
___ अस्य श्रीसुदर्शनमहामन्त्रस्य अहिर्बुध्न्यभगवानृषिः, अनुष्टुप् छन्दः, श्रीसुदर्शनमहाविष्णुर्देवता ; रं बीजं, हुं शक्तिः, फट् कीलकं, इष्टार्थे विनियोगः।
For Private and Personal Use Only