SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5434 A DESCRIPTIVE CATALOGUE OF दिव्यमाल्याम्बरधरं भूषणैरुपशोभितम् । ध्यात्वैवं चक्रकवचं जपेत्सर्वार्थसिद्धये ॥ शिरो मे भगवान् देवो रक्षतु श्रीसुदर्शनः । फालदेशं च चक्रेशः कालनेमिनिबर्हणः । End: इतीदं कवचं दिव्यं सर्वकामफलप्रदम् । सर्वपापप्रशमनं महाभयनिवारणम् ॥ Colophon: इति सुदर्शनकवचं सम्पूर्णम् ॥ No. 7519. सुदर्शनकवचः.. SUDARSANAKAVACAH. Pages, 4. Lines, 5 onu page. Begins on fol. 13a of the MS. described under No. 5938. Complete. Similar to the above Beginning: अस्य श्रीसुदर्शनकवचस्तोत्रमन्त्रस्य अहिर्बुध्न्यो भगवानृषिः, अनुष्टुप् छन्दः, श्रीसुदर्शनरूपी श्रीमहाविष्णुर्देवता । शिरो मे भगवान् देवो रक्षतु श्रीसुदर्शनः । फालदेशं च चक्रेशः कालनेमिहरो ध्रुवौ ॥ End: षट्कोणान्तरतारमध्यनिलयं संस्फीतदंष्ट्राननं चक्राद्यायुधचारुषोडशभुजं सज्वालकेशोज्ज्वलम् । वस्त्रालेपनमाल्यविग्रहगुणैस्तं बालमित्रारुणैः प्रत्यालीढपदाम्बुजं त्रिनयनं चक्राधिराज भजे ॥ For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy