SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 5431 शिरो मे भगवान्देवो रक्षतु श्रीसुदर्शनः । फालदेशं चक्रदेवः कालनेमिहरो भ्रुवौ ॥ End: षट्कोणान्तरमध्यपद्मनिलयं तत्सन्धिदिष्ट्याननं चक्राद्यायुधचारुभूषणभुजं सज्वालकेशोदयम् । वस्त्रालेपनमाल्यविग्रहतनुं तं फालनेत्रं गुणैः प्रत्यालीढपदाम्बुजं त्रिनयनं चक्राधिराजं भजे ॥ No. 7515. सुदर्शनकवचः. SUDARSANAKAVACAH. Puge, 1. Lines, 19 on a page. ____Begins on fol. 4a of the MS. deseribed under No. 2886, wherein it has been omitted to be given in the list of other works. Complete. Similar to the above. Beginning : (अस्य श्रीसुदर्शनकवचस्तोत्र)मन्त्रस्य अहिर्बुध्न्यभगवानृषिः, अनुष्टुप् छन्दः, श्रीसुदर्शनरूपी महाविष्णुर्देवता ; रां बीजं, स्वाहा शक्तिः, फट् कीलकं, श्रीसुदर्शनप्रीत्यर्थे जपे विनियोगः । शिरो मे भगवान् देवो रक्षतु श्रीसुदर्शनः । फालदेशं च चक्रेशः कालनेमिहरो ध्रुवौ ॥ End: नानालोकेषु त्रैलोक्ये नानाशैलवनेषु च । नानानदीतटाकेषु जपतां भक्तवत्सलः ।। सुदर्शनचक्राय ज्वालाचक्राय महाचक्राय खाहा ॥ Colophon: सुदर्शन(कवच)मन्त्रःसमाप्तः ॥ For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy