SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 5129 Beginning : अस्य श्रीसुदर्शनकवचसौत्य(स्तोत्र)महामन्त्रस्य अहिर्बुध्न्यभगवानृषिः, अनुष्टुप् छन्दः, श्रीमान् महासुदर्शनो देवता ; सं सहस्रार इति बीजं, हुँ महासुदर्शनेति शक्तिः, फट् चक्रराडिति कीलकं, सुदर्शनकवचमहामन्त्रमूर्तेः मम सर्वाभीष्टसिद्धयर्थे जपे विनियोगः । मस्तकं मे सहस्रारः फालं पातु सुदर्शनः । ध्रुवौ मे चक्रराट् पातु नेत्रे ज्ञे(मे)ऽर्केन्दुलोचनः ।। End: बहुनात्र किमुक्तेन यद्यद्वाञ्छति मानवः । सकलं प्रामुयात्तस्य कवचस्य प्रसादतः ॥ Colophon: इति विहगेन्द्रसहितायां तार्यनारायणसंवादे अगस्त्यप्रोक्तं सुदर्शनकवचं सम्पूर्णम् ॥ No. 7511. सुदर्शनकवचः. SUDARSANAKAVACAĦ. Pages, 4. Lines, 21 on a page. Begins on fol. 15a of the MS. described under No. 2373, wherein it is given as Sudarsanakavacastotra in the list of other works. Complete. Similar to the above. Beginning : ___ अस्य श्रीसुदर्शनकवचस्तोत्रमन्त्रस्य अन्तर्यामिनारायण ऋषिः, अनुष्टुप् छन्दः, श्रीसुदर्शनपरमात्मा देवता; सहस्रार इति बीजं, सुदर्शन इति शक्तिः, चक्रराडिति कीलकं, श्रीमहासुदर्शनप्रसादसिद्धयर्थे जपे विनियोगः । For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy