SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5410 A DESCRIPTIVE CATALOGUE OF Beginning: __ अस्य श्रीसन्तानगोपालमन्त्रस्य नारद ऋषिः, अनुष्टुप् छन्दः, श्रीसन्तानगोपालकृष्णो देवता, क्लीं बीजं, श्री शक्तिः, देवकीसुत इति कीलकं, सन्तानगोपालप्रीत्यर्थे जपे विनियोगः । End: ओं क्लीं देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः । No. 7477. सन्तानगोपालमन्त्रः. SANTĀNAGOPĀLAMANTRAĦ. Page, l. Lines, 6 on a page. Begins on fol. 43a of the MS. described under No. 5858. Complete. Similar to the above. Herein the Mantra in praise of Nrsimha, which is in the Anuştup metre, is enjoined to be repeated after the repetition of the Santānagõpālamantra. Beginning : अस्य श्रीसन्तानगोपालमहामन्त्रस्य नारदभगवानृषिः, अनुष्टुप छन्दः, परमात्मा श्रीसन्तानगोपालो देवता ; क्लीं बीजं गोविन्देति शक्तिः, वासुदेवेति कीलकं, मम पुत्रसन्तानार्थे जपे विनियोगः । End: देहि मे तनयं कृष्ण त्वामहं शरणङ्गतः ॥ मनुः - - ओं क्लीं स्वाहा ॥ अनुष्टुपमन्त्रराजस्य(जान्ते) नारसिंहं स्मरेत्ततः । उग्रवीरं महाविष्णुं ज्वल तन सर्वतोमुखम् ॥ For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy