________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5410
A DESCRIPTIVE CATALOGUE OF
Beginning:
__ अस्य श्रीसन्तानगोपालमन्त्रस्य नारद ऋषिः, अनुष्टुप् छन्दः, श्रीसन्तानगोपालकृष्णो देवता, क्लीं बीजं, श्री शक्तिः, देवकीसुत इति कीलकं, सन्तानगोपालप्रीत्यर्थे जपे विनियोगः । End:
ओं क्लीं देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।
No. 7477. सन्तानगोपालमन्त्रः.
SANTĀNAGOPĀLAMANTRAĦ. Page, l. Lines, 6 on a page.
Begins on fol. 43a of the MS. described under No. 5858. Complete. Similar to the above.
Herein the Mantra in praise of Nrsimha, which is in the Anuştup metre, is enjoined to be repeated after the repetition of the Santānagõpālamantra. Beginning :
अस्य श्रीसन्तानगोपालमहामन्त्रस्य नारदभगवानृषिः, अनुष्टुप छन्दः, परमात्मा श्रीसन्तानगोपालो देवता ; क्लीं बीजं गोविन्देति शक्तिः, वासुदेवेति कीलकं, मम पुत्रसन्तानार्थे जपे विनियोगः । End:
देहि मे तनयं कृष्ण त्वामहं शरणङ्गतः ॥ मनुः - - ओं क्लीं स्वाहा ॥
अनुष्टुपमन्त्रराजस्य(जान्ते) नारसिंहं स्मरेत्ततः । उग्रवीरं महाविष्णुं ज्वल तन सर्वतोमुखम् ॥
For Private and Personal Use Only