SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5392 A DESCRIPTIVE CATALOGUE OF चैतन्यं परिपूर्णमेकममलं ज्योतिर्मयं व्यापकं तत्पञ्चाक्षरमन्त्रमाद्यममलं सूक्ष्मातिसूक्ष्म परम् । लिङ्गं ब्रह्म सनातनं सुमनसा ध्यातव्यरूपं सदा बाह्याभ्यन्तरसंस्थितं परशिवं प्राणेश्वरं भावयेत् ॥ अवाच्यात्मस्वरूपाय शिवभावप्रदायिने । नमस्सद्गुरुनाथाय षट्स्थलब्रह्ममूतेये ॥ ___No. 7446. षडाम्नायमन्त्रः . ŞADAMNĀYAMANTRAH. Pages, 27. Lines, 5 on a page. Begins on fol. la of the MS. described under No. 5572. Incomplete. A collection of Mantras which are said to be worthy of begin repeated and contemplated upon. The six Amnayas are (1) Pūrvămnāya, (2) Dakşiņāmnāya, (3) Paścimāmnāya, (4) Uttarămnāya, (5) Urdhvāmnāya, (6) Anuttarāmnaya Beginning: नित्यानन्दं परमसुखदं केवलं ज्ञानमूर्ति विश्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ अथ षडाम्नायः । तत्र पूर्वाम्नायः - अस्य श्रीशुद्धविद्यामन्त्रस्य कर्मविपाकसदाशिव ऋषिः, देवी गायत्री छन्दः, शुद्धविद्या मनोन्मनी देवता; ऐं बीजं, ई शक्तिः, औः कीलकं, शुद्धविद्या . . . . . योगः। End: अं क्षः सौः शिवशक्तिसदाशिवेश्वरशुद्धविद्यामायाकलाविद्यारागका. लनियतिपुरुषप्रकृत्यहङ्कारबुद्धिमनस्त्वक्चक्षुश्श्रोत्रजिह्वाघ्राणवाक्पाणिपादपायूपस्थशब्दस्पर्शरूपरसगन्धाकाशवायुवह्निसलिलपृथिव्यात्मकश्रीस्वप्रकाश. For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy