SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5380. A DESCRIPTIVE CATALOGUE OF to have the power to enable a person to know everything, to accomplish all his du sires and to become Siva himself. Beginning : श्रीपार्वत्युवाच सर्वज्ञ भगवन् शम्भो सर्वसूक्ष्मैकबोधक || त्रि(श्री)शूलिन्या महादेव्या हृदयं कथयस्व मे ।। श्रीशिवः---- साधु कल्याणि वक्ष्यामि सर्वसूक्ष्मैकसूक्ष्मकम् । यस्य स्मरणमात्रेण मन्त्रवित्सर्वविद्भवेत् ।। End: हृदयं तोदकं ज्ञेयं विश्वस्यायतनं मनोः । तस्मात्सहृदयो मन्त्रः साक्षाद्ब्रह्मानुभूतिदः । तस्य वीर्यशरीरस्य विश्वातीतस्य मन्त्रिणः । विश्वप्रकाशरूपस्य किमसाध्यं सुखात्मनः ॥ इति देशिक(राज्ञ)या परमशूलिनीमनुबीजयोर्हदयं क्रमात् प्रसमीक्ष्य तत्परिभावयेत् स शिवो भवति स शिवो भवति ॥ Colophon: इति श्रीमहाशैवतन्त्रे अतिरहस्ये आकाशभैरवकरपे प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे शङ्करेण विरचिते शरभसाल्वपक्षिराजकल्पे दुर्गाविश्वापालनविधाने शूलिनीहृदयं नाम षोडशोऽध्यायः ॥ No. 7430. शेषषडक्षरमन्त्रः . ŠEŞAŞADAKŞARAMANTRAH. Pages, 2. Lines, 7 on a page. Begins on fol. 26b of the MS. described under:No. 5786. Complete. The repetition of this Mantra, which consists of six syllables, is intended to propitiate the divine serpent, Sõsa. For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy