________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5374
A DESCRIPTIVE CATALOGUE OF
शूलिन्याः कवचेनैव संवृतः पूज्यतेऽखिलैः ।
अनेनैव शरीरेण जीवन्मुक्तो भवेच्छिवे ॥ Colophon:
इति आकाशभैरवकल्पे उमामहेश्वरसंवादे शूलिनीकवचं सम्पूर्णम् ॥
___No. 7419. शूलिनीदिग्बन्धनमालामन्त्रः.
SŪLINIDIGBANDHANAMALĀMANTRAEI. Pages, 5. Lines, 14 on a page.
Begins on fol. 152b of the MS. described under No. 5673. Complete as found in the Ākasabhairavakalpa.
The repetition of this Mantra is considered to have the power of protecting one from all possible dangers that may come from the various quarters and of driving off all evil spirits. Beginning:
अस्य श्रीशूलिनीदुर्गादिग्बन्धनमालामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीशूलिनी महादुर्गा देवता; दूं बीजं, स्वाहा शक्तिः, फट् कीलकं, मम शूलिनीमहादुर्गाप्रसादेन अष्टदिग्बन्धने भूतनिग्रहार्थे जपे विनियोगः । ओन्नमो भगवते आसिताङ्गभैरवाय ब्राह्मीमाहेश्वरीसहिताय इन्द्रदिशं बन्ध बन्ध मां रक्ष रक्ष । End:
शाकिनीहाकिनीडाकिनीसर्वदुष्टाहोच्चाटय(नि) ओं हां ह्रीं हुं फट् स्वाहा ॥
सर्वारिष्टंप्रण(ष्टानि न) श्यन्ति सर्वत्र विजयी भवेत् ।। Colophon:
इति दिग्बन्धनमन्त्रः। इति श्रीआकाशभैरवकल्पे शूलिनीदिग्बन्धनस्तोत्रं सम्पूर्णम् ॥
For Private and Personal Use Only