________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
5372
This Mantra is in praise of Suddhaśakti; and its repetition is considered to have the power to enable one to wield one's sword so successfully as to win sovereignty over the eighteen Dvipas. Beginning: अस्य
श्रीशुद्धशक्तिमालामन्त्रस्य उपस्थेन्द्रियाधिष्ठानवरुणादित्य ऋषिः, गायत्री छन्दः, सात्त्विकाहङ्कारभट्टारकपीठस्थित कामेश्वराङ्कनिलयकामेश्वरी ललिता महाभट्टारिका देवता, खड्डादिसिद्धौ विनियोगः ।
End:
▲ DESCRIPTIVE CATALOGUE OF
महामहास्कन्दे महामहाशये महाश्रीचक्रनगरसाम्राज्ञि नमस्ते नमस्ते स्वाहा । सौः ह्रीं ऐं श्रीं ह्रीं ऐं ।
Colophon :
Acharya Shri Kailassagarsuri Gyanmandir
एषा विद्या महासिद्धिदायिनी स्मृतिमात्रतः । अग्निवातमहाक्षोभे राज्ञो राज्यस्य विपुवे ||
*
*
कामराजनियुक्तायै भवत्यै त्रिकोण्यै नमः । भूपस्थांनप्रमाणोक्तं चक्ररूपं प्रकीर्तिताः ॥
इति शुद्धशक्तिमालास्तोत्रं सम्पूर्णम् ॥
No. 7417. शुद्धशक्तिस्वाहामालामन्त्रः. SUDDHASAKTISVAHĀMĀLAMANTRAḤ.
Pages, 6. Iines, 18 on a page.
Begins on fol. 136a of the MS. described under No. 2961. Complete.
The repetition of this Mantra, which is also addressed to Śuddhasakti, is considered to have the power to enable one to find out the places containing hidden treasures. Beginning:
अस्य श्रीशुद्धशक्तिस्वाहामालामन्त्रस्य पादेन्द्रियाधिष्ठायी धावादित्य ऋषिः, अनुष्टुप् छन्दः, तामसईकारभट्टारकपीठस्थित ईश्वरनामकामेश्वराङ्कनिलया ईश्वरी नाम ललिता महाभट्टारिका देवता, अञ्जनसिद्धौ विनियोगः ।
For Private and Personal Use Only