________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
5351 ब्रह्मेति कीलकं, मम साम्बसदाशिवप्रीत्यर्थे शिवकवचमन्त्रपारायणे जपे विनियोगः ।
सर्वत्र मां रक्षतु विश्वमूर्तिज्योतिर्मयानन्दघनश्चिदात्मा । अणोरणीयानुरुशक्तिरेकस्स ईश्वरः पातु भयादशेषात् ॥
End:
इति भद्रायुषं सम्यगनुशास्य समातृकम् । ताभ्यां संपूजितस्सोऽथ योगी स्वैरगतिर्ययो ।
No. 7379. शिवकवचः.
ŠIVAKAVACAụ. Pages, 13. Lines, 4 on a page.
Begins on fol. 76a of the MS. described under No. 132.
Complete as found in the 34th Adhyâ ya of the Brahmõttarakhanda forming part of the Skandapurāņa.
Similar to the above. Hell izlso to have the power to remove sins and to secure the grace of Siva. Beginning :
अस्य श्रीशिवकवचस्तोत्रमहामन्त्रस्य ऋषभयोगीश्वर ऋषिः, अनु. ष्टुप् छन्दः, सदाशिवो देवता; ओं बीजं, नं शक्तिः, मं कीलकं, मम . समस्तपापक्षयद्वारा सदाशिवप्रीत्यर्थे विनियोगः ।
End:
इति भद्रायुषं सम्यगनुशास्य समातृकम् ।
ताभ्यां संपूजितस्सोऽथ योगी स्वैरगतिर्ययौ ॥ Colophon:
इति स्कान्दपुराणे ब्रह्मोत्तरखण्डे ऋषभभद्रायुस्संवादे शिवकवचकथनं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥
For Private and Personal Use Only