________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
Acharya Shri Kailassagarsuri Gyanmandir
Beginning:
अस्य श्रीशरभसालुवमन्तराज महामन्त्रस्य कालाग्निरुद्र ऋषिः, जगती छन्दः, श्रीशरभेश्वरो देवता; खं बीजं, स्वाहा शक्तिः, फट् कीलकं मम धर्मार्थकाममोक्षार्थे जपे विनियोगः ।
End:
5337
ओं खें खां खं फट् प्राणग्रहाशि प्राणग्रहाशि हुं फट् । सर्वशत्रुसंहरणाय शरभसाल्वाय पक्षिराजाय हुं फट् स्वाहा | पुनः प्राणानायम्य, न्यासध्यानादिकं कृत्वानेन मया कृतेन प्रीयतां न मम ॥
Complete.
Similar to the above.
No. 7352. शरभसालुवमन्त्रराज महामन्त्रः. ŚARABHASĀLUVAMANTRARĀJAMAHĀMANTRAH.
Pages. 2. Lines, 6 on a page.
Begins on fol. 1916 of the Ms. described under No. 7247.
Beginning :
अस्य श्रीशरभसालुवमन्त्रराजमहामन्त्रस्य दुर्वासभगवानृषिः, अनुष्टुप् छन्दः, श्रीशरभेश्वरो देवता ; ह्रीं बीजं, कीं शक्तिः, सौः कीलकं, मम विनियोगः ।
End :
ओं श्रीं ह्रीं अग्निनेत्रज्वालामालाय श्रीनृसिंहविदारणशरभेश्वराय की सौं ह्रां ह्रीं स्वाहा । पुनः प्राणायामः । न्यासध्यानादिकं विधाय अनेन मया प्रीयतां ममः ||
No. 7353. शरभसालुवमन्त्रराज महामन्त्रः. SARABHASALUVAMANTRARĀJAMAHĀMANTRAḤ.
For Private and Personal Use Only
Pages, 2. Lines, 5 on a page.
Begins on fol. 106a of the Ms. described under No. 29, wherein it is found in Sarabhasalizvamantra, 105.
Complete.
Similar to the above.