SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5162 A DESCRIPTIVE CATALOGUE OF Beginning: ___ अस्य श्रीरामतारकमहामन्त्रस्य ब्रह्मा ऋषिः शिरसि, गायत्री छन्दः मुखे, सीतारामचन्द्रो देवता हृदये, रां बीजं नाभौ, री शक्तिः गुह्ये, स्वाहा इति कीलकंः पादयोः, मम श्रीसीतारामचन्द्रप्रसादसियर्थे जपे विनियोगः। End: अथ मनुःसीता रां रामाय नमः। पुनः न्यासध्यानपञ्चपूजा कुर्यात् ॥ हरिमर्कट मर्कट मन्त्रमिदं परिलख्यति लिख्यति भूमित (र्जद) के। यदि मु(ना)ति मु(ना)ति वामकरे यदि (परि)नश्यति नश्यति शत्रुकुले(लम्) ॥ . . . . . . . परिमुञ्चति मुञ्चति शृङ्खलिकाम् । No. 7035. रामतारकषडक्षरीब्रह्मविद्यामहामन्त्रः. RĀMATĀRAKAŞADAKŞARĪ BRAHMAVIDYAMAHĀ MANTRAH. Pages, 2. Lines, 5 on a page. Begins on fol. la of the MS. described under No. 5864, wherein it is given as kāmabrahmavidyāşadakşarīmantra in the list of other works given therein. Complete. Similar to the above. This Mantra consists of six syllablos. Beginning : अस्य श्रीरामतारकषडक्षरीब्रह्मविद्यामहामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीरामचन्द्रः परमात्मा देवता ; रां बीजं दक्षिणस्तने, नम श्शक्तिः वामस्तने, रामायेति कीलकं हृदि, श्रीरामचन्द्रप्रसादासद्ध्यर्थे जेप विनियोगः। For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy