________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
5325
No. 7327. शरभचित्कलाकर्षणमालामन्त्रः. SARABHACITKALĀKARŞAŅAMĀLĀ MANTRAH Pages, 4. Lines, 6 on a page.
Begins on fol. 1926 of the MS. described under No. 537. Complete.
Similar to the above. Seems to have also the power of preventing evils that may be caused by evil spirits and hostile Mantras. Beginning: ___अस्य श्री(शरभ)चित्कलाकर्षणमालामन्त्रस्य वामदेवभगवानृषिः, जगती छन्दः, श्रीवीरशरभेश्वरो देवता; खें बीजं, ह्रीं शक्तिः, फट् कीलकं, मम विनियोगः । End: ____ मम किङ्करीभूतं कुरु कुरु खं खं खं खें खें खें ह्रीं श्रीं वीरशरभाय फट् फट् स्वाहा ।।
सिद्धमन्त्रमिदं ख्यातं न जपैर्न च होरुभिः । एकोच्चारणभक्तेन सर्व सिध्यति तत्क्षणात् ॥
देवदत्तस्य मन्त्रदेवताबन्धनं स्यात् । ब्रह्मराक्षसानां बन्धनं स्यात् । सर्वेषां विधिरेषा ॥
No. 7328. शरभचित्कलामन्त्रः.
ŚARABHACITKALĀMANTRAĦ. Pages, 2. Lines, 6 on a page.
Begins on fol. 284 of the MS. deseribed under No. 5737, wherein it bas been omitted to be included in the list of other works.
Complete.
The repetition of this Mantra is intended to propitiate Śiva. Beginning:
___ अस्य श्रीशरभचित्कलामन्त्रस्य वामदेव ऋषिः, जगती छन्दः, शरभेश्वरो देवता, खं बीजं, स्वाहा शक्ति; फट् कीलकं, मम शरभेश्वरप्रसादासयर्थे जपे विनियोगः ।
430
For Private and Personal Use Only