________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSORIPrs. .
5317
Beginning:
अस्य श्रीशनैश्चरकवचस्तोत्रमहामन्त्रस्य कश्यप ऋषिः, अनुष्टुप् छन्दः, शनैश्चरो देवता, शनैश्चरप्र-गः ।
शनैश्चरः शिरो रक्षेत् मुखं भक्तार्तिनाशनः । कर्णी कृष्णाम्बरः पातु नेत्रे सर्वभयङ्करः ।।
End:
य इदं कवचं दिव्यं सर्वपापहरं नृणाम् ।।
पठति श्रद्धया युक्तः सर्वान् कामानवाप्नुयात् ॥ Colophon:
इति पाद्मपुराणे शनैश्वरकवचं सम्पूर्णम् ॥
No. 7315. शनिद्वादशनामानि.
ŚANIDVĂDAŠANĀMĀNI. Page, 1. Lines, 19 on a page.
_Begins on fol. 1906 of the MS. described under No. 5673, wherein it is given as Sanaisoaramantra in the list of other works.
Complete.
It is stated that if a person repeats, near an Asvattha tree, the twelve names of Sani herein given, he will not be troubled by the evil influence of that planet. It is difficult to make out how the first stanza in the extract below contains all the twelve names of Sani. Beginning and End :
कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः। सौरिश्शनैश्चरो मन्दः पिप्पलादिषु संस्थितः ।। एतद् द्वादश नामानि जपेदश्वत्थसन्निधौ ।
शनैश्वरकृता पीडा न कदाचिद्भविष्यति ॥ Colophon:
इति शनैश्वरमन्त्रपारायणविधिः ॥
For Private and Personal Use Only