SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5312 A DESORIPTIVE CATALOGUE OF Similar to the above. This manuscript is stated to have been transcribed by Mājēti Sarvēšalinga. Beginning: ___. अस्य श्रीशक्तिप्रत्यङ्गिराउग्रकृत्यादेवीमहामन्त्रस्य प्रत्यङ्गिरा ऋषयः, त्रिष्टुप् छन्दः, श्रीशक्तिप्रत्यङ्गिरा उग्रकृत्या देवी देवता; ह्रीं बीजं, कों शक्तिः , श्रीं कीलकं, मम सर्वशत्रुसंहारणार्थे परमन्त्रपरयन्त्रपरकर्मपरविद्याद्याभिचारिकविच्छेदनार्थे . . . . . प्रत्याङ्गिरामन्त्रजपं करिष्ये । End: __शत्रुन् सन्तापय सन्तापय हुं फट् स्वाहा । ओं सर्वसंहारकारिण महाप्रत्यङ्गिरे सर्वशास्त्र(त्र वोन्मूलिनि स्वाहा || Colophon: इति श्रीरुद्रयामले शूलपाणिविरचितायां(तः) शक्तिप्रत्यङ्गिरास्तवराजं. (जः)सम्पूर्णम् (:) | भद्रं नो अभिपातु ते नमः । शां ॥ Colophon : प्रत्यङ्गिरास्तवराजं सम्पूर्णम् ॥ No. 7306. शक्तिमन्त्रः , SAKTIMANTRAH. Pages,2. Lines, 10 on a page. Begins on fol. 826 of the MS. described under No. 21. Complete. This Mantra is addressed to the go.tdess Sakti. Beginning: ओन्नमो भगवति सिद्धपरञ्जयोतिः रुद्राणि सर्वाणि सर्वमङ्गळा सर्वग्रहभयङ्करी महावीरशक्तिशङ्करवल्लभि । End: रौद्ररणवीरभद्रेश्वरि आं हुं फट् स्वाहा ।। For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy