________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTE.
5808
Beginning :
गुरुनमस्कारःओं पूर्णज्ञानाय विद्महे पूर्णानन्दाय धीमहि ।
तन्नो व्यासः प्रचोदयात् । इति प्राणायामः (१२). पूर्णज्ञानेत्यादिषडङ्गन्यासः ।
___अस्य श्रीवेदव्यासगायत्रीमहामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीवेदव्यासो देवता; श्रीवेदव्यासप्रेरणया श्रीवेदव्यासप्रीत्यर्थे जपे वि. नियोगः । End :
ओं पूर्णज्ञानाय विद्महे पूर्णानन्दाय धीमहि । तन्नो व्यासः प्रचो. दयात् । इति जपः । उपसंहारः पूर्ववत् ॥ Colophon:
व्यासगायत्री ॥
No. 7291. वेदव्यासमन्त्रः.
VEDAVYASAMANTRAH. Page, I. Lines, 18 on a page.
Begins on fol. 3256 of the MS. described under No. 5477, wherein it is found in the Mantramalikā 273a in the list of other works given therein.
Complete.
This Mantra is also addremed to Vēdavyása. Beginning:
अस्य श्रीवेदव्यासमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः. श्रीवेढ. व्यासो देवता, व्यासायेति षडङ्गन्यासः । End:
ओं वेदव्यासाय पूर्णज्ञानाय पूर्णानन्दाय स्वाहा । इति ॥
For Private and Personal Use Only