________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5290
A DESORIPTIVE CATALOGUE OF
Similar to the above.
Held to be efficacious in removing all kinds of ovils and in securing the grace of Pralayakälavirabhadra. Beginning:
अस्य श्रीवीरभद्रबडबानलस्तोत्रमन्त्रस्य वामदेव ऋषिः, पतिश्छन्दः, श्रीप्रलयकालवीरभद्रो देवता ; ओं बीजं, ह्रीं शक्तिः, स्वाहा कीलकं, मम सर्वोपद्रवप्रहरणार्थसिद्धयर्थे श्रीप्रलयकालवीरभद्रप्रीत्यर्थे जपे विनियोगः । End:
क्ष म र व र र यीं ओं नमो भगवते प्रलयकालवीरभद्रावताराय ह्रीं ह्रीं हूं हैं हो हूः फट् स्वाहा ॥
No. 7265. वीरभद्रमन्त्रः .
VĪRABHADRAMANTRAĦ. Page, 1. Lines, 27 on a page.
Begins on fol. 239a of the MS. described nuder No. 581, wherein it is found in the Mantramālika 229, in the list of other worky.
Complete.
This Mantra is addressed to Virabhadra created by Siva for destroying the sacrifice performed by Dakya. Beginning :
___ अस्य श्रीवीरभद्रमन्त्रस्य उक्ता(नि) छन्दः (न्दांसि), . . . कृत्वा जपं करिष्ये । तत् मन्त्रं . . . मूलमन्त्रः-ओं नमो वीरभद्राय दक्षयज्ञविनाशनाय । End :
अञ्जनातनयमनोरात्रताय ही हुं फट् स्वाहा । अक्ष(र)लक्षपुरश्चरणं, मूलमन्त्रमेकाक्षरं जपेत् । दशांशहोमः ||
For Private and Personal Use Only