________________
Shri Mahavir Jain Aradhana Kendra
Beginning:
5271
he repetition of this Kavacamantra addressed to Visņu is believed to be efficacious in securing protection and victory, in the curing of diseases and in the destruction of one's enemies, etc.
हरिश्चन्द्रः
End:
www.kobatirth.org
*
THE SANSKRIT MANUSCRIPTS.
ब्रह्मन् श्रीविष्णुकवचं कीदृशं किंप्रभावकम् ।
केनोक्तं को मुनिश्छन्दो दैवतं कीदृशं मुने ॥
张
未
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वतो मां हरिः पातु पश्चाच्चकी च दक्षिणे ।
कृष्ण उत्तरतः पातु श्रीशो विष्णुश्च सर्वशः ॥
张
इदं श्रीविष्णुकवचं सर्वमङ्गलदायकम् । सर्वरोगप्रशमनं सर्वप्रणाशनम् ॥
एवं जन्ना तु तत्काले ह्यात्मरक्षाकरं परम् । त्रिसन्ध्यं यः पठेच्छुद्धः सर्वत्र विजयी भवेत् ॥
No. 7235. विष्णुकवचः.
VISNUKAVACAH.
Colophon :
इति श्रीमदाग्नेयपुराणे तुलाकावेरीमाहात्म्य षष्ठाध्याये अगस्त्य हरिश्चन्द्रसंवादे श्रीविष्णुकवचस्तोत्रं सम्पूर्णम् ॥
For Private and Personal Use Only
Pages, 3. Lines, 5 on a page.
Begins on fol. 15a of the MS. described under No. 5938. Complete.
Similar to the above.