SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 5259 कवचं श्रोतुमिच्छामि सर्वकामार्थसाधनम् । श्रीनन्दिकेश्वर उवाच शृणु ब्रह्मन् प्रवक्ष्यामि गुह्याद्गुह्यतमं महत् । विघ्नेशकवचं पुण्यं पवित्रं पापनाशनम् ।। अस्य श्रीमहागणेशकवचमहामन्त्रस्य आदिपुरुषोत्तमऋषये नमः, अनुष्टुप्छन्दसे नमः, श्रीगणेश्वरदेवतायै नमः, गं बीजाय नमः, ह्रीं शक्तये नमः, श्रीं कीलकाय नमः, श्रीमहागणपतिप्रसादासद्धयर्थे जसे विनियोगः । विघ्नेशः पार्श्वतः पातु गणाध्यक्षस्तु दक्षिणे। पश्चिमे गजवक्रस्तु उत्तरे त्वघनाशनः ॥ जलस्थलगतो वापि पातु मायापहारकः । सर्वत्र पातु सर्वशः सर्वलोकेषु संश्रयः ।। अभेद्यकवचं गुह्यं पवित्रं पापनाशनम् । प्रातः काले जपेन्नित्यं सदा व्याधिनिवारणम् ।। End: यं ब्रह्मचारिणमचिन्त्यमनकरूपं ध्यायेज्जगद्धितमशेषदमापदन्नम् । यस्सर्वसिद्धिभ(म)जतां ददतां वरिष्ठं विघ्नेश्वर सकलसिद्धिकरञ्च नृणाम्।। Colophon: इति भविष्योत्तरपुराणे चतुर्थखण्डे . . . . . विघ्नेश्वरकवचं सम्पूर्णम् ॥ No. 7216. विघ्नश्वरकवचः. VIGINEŠVARAKAVACAH. Pages, 11. Lines, 5 on a page. Becips on fol. 18a of the. MS. described under No. 1872, wherein it is given as Ganapatikavaca. For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy