________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
5259
कवचं श्रोतुमिच्छामि सर्वकामार्थसाधनम् । श्रीनन्दिकेश्वर उवाच
शृणु ब्रह्मन् प्रवक्ष्यामि गुह्याद्गुह्यतमं महत् ।
विघ्नेशकवचं पुण्यं पवित्रं पापनाशनम् ।। अस्य श्रीमहागणेशकवचमहामन्त्रस्य आदिपुरुषोत्तमऋषये नमः, अनुष्टुप्छन्दसे नमः, श्रीगणेश्वरदेवतायै नमः, गं बीजाय नमः, ह्रीं शक्तये नमः, श्रीं कीलकाय नमः, श्रीमहागणपतिप्रसादासद्धयर्थे जसे विनियोगः ।
विघ्नेशः पार्श्वतः पातु गणाध्यक्षस्तु दक्षिणे। पश्चिमे गजवक्रस्तु उत्तरे त्वघनाशनः ॥ जलस्थलगतो वापि पातु मायापहारकः । सर्वत्र पातु सर्वशः सर्वलोकेषु संश्रयः ।। अभेद्यकवचं गुह्यं पवित्रं पापनाशनम् । प्रातः काले जपेन्नित्यं सदा व्याधिनिवारणम् ।।
End:
यं ब्रह्मचारिणमचिन्त्यमनकरूपं ध्यायेज्जगद्धितमशेषदमापदन्नम् ।
यस्सर्वसिद्धिभ(म)जतां ददतां वरिष्ठं विघ्नेश्वर सकलसिद्धिकरञ्च नृणाम्।। Colophon:
इति भविष्योत्तरपुराणे चतुर्थखण्डे . . . . . विघ्नेश्वरकवचं सम्पूर्णम् ॥
No. 7216. विघ्नश्वरकवचः.
VIGINEŠVARAKAVACAH. Pages, 11. Lines, 5 on a page.
Becips on fol. 18a of the. MS. described under No. 1872, wherein it is given as Ganapatikavaca.
For Private and Personal Use Only