________________
Shri Mahavir Jain Aradhana Kendra
5256
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
No. 7209. वाराहीमन्त्रः. VĀRĀHËMANTRAH.
Page, 1. Lines, 5 on a page.
Begins on fol. 135a of the MS. described under No. 537.
Complete.
Acharya Shri Kailassagarsuri Gyanmandir
This Mantra is addressed to the holy sandals of the goddess Vārāhī.
Beginning :
End :
अस्य श्रीवाराहीमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, वाराहीगुरुपादुका देवता ; ऐं गामिति बीजं, ह स शक्तिः, स ह कीलकम् । श्रीगुर्वङ्गलसद्भूषां कपालासिधरां शिवाम् | नीलमेघप्रभां वन्दे वाराहीगुरुपादुकाम || ऐं ग्लौं ह्ररूस्फं । शेषं पूर्ववत् ॥
No. 7210. वारुणमन्त्रः. VARUNA MANTRAH.
Pages, 2. Lines, & on a page.
Begins on fol. 59a of the MS. described under No. 5987. Complete.
The repetition of this Mantra addressed to Varuna is believed to bring about a downpour of rain.
Beginning:
अस्य श्रीवारुणमहामन्त्रस्य विभाण्डक पुत्र ऋश्यशृङ्ग ऋषिः, देवी गायत्री छन्दः, पर्जन्यो देवता ; वं बीजं, वारुणी शक्तिः, अस्मिन् देशे सद्यस्सुवृष्टिं कुरु कुरु स्वाहेति कीलकं, अस्मिन् देशे अवग्रहदोषनिवृत्त्यर्थे अतिवृष्टिसिद्धयर्थे जपे विनियोगः ।
End :
समुद्रमध्यनिलयं वारुणीपतिमव्ययम् । प्रभुं सुवृष्टिदातारं वन्देऽहं वरुणं सदा ||
For Private and Personal Use Only