________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSORIPTS.
5251 Beginning:
अस्य श्रीवाग्वादिनीमन्त्रस्य दक्षिणामूर्तिः ऋषिः, गायत्री छन्दः, वाग्वादिनी देवता; ऐं बीजं, ह्रीं शक्तिः, सौः कीलकं, मम वाग्वादिनीप्रसादसिद्ध्यर्थे जपे विनियोगः । End:
ऐं ह्रीं श्रीं सौः वद वद वाग्वादिनि स्वाहा । वाग्वादिन्यम्बा. श्रीपा--नमः । . . . . .
द्विसहस्रदेवतापरिवारिताय ओड्याणपीठाय नमः । ओख्याणपीठ. श्री--- नमः ॥ Colophon:
इत्युत्तराम्नायः ॥
___No. 7201. वाग्वादिनीमन्त्रः.
VĀGVADINIMANTRAH. Page, 1. Lines, 11 on a page.
Begius on fol. la of the MS. described under No. 5683. Complete.
Similar to the above. Beginning:
अथ वागीश्वरीमन्त्रविधानमुच्यते-----
(अस्य श्रीवाग्वादिनीमन्त्रस्य) कण्व ऋषिः, विराट् छन्दः, वागीश्वरी देवता; ऐं बीजं, स्वाहा शक्तिः, मातृकावदङ्गानि । End:
विद्याप्रधानोऽयं मन्त्रः, अक्षरलक्षं जपेत् पुरश्चरणार्थम् ; सितैः कमलैः पयस्सिक्तैः . . . . पुरश्चरणहोमः ॥
___No. 7202. वाग्वादिनीमालामन्त्रः.
VĂGVADINIMĀLĀMANTRAH. Page, 1. Lines, 5 on a page.
Begins on fol. 62a of the MS. described under No. 5885. Complete.
For Private and Personal Use Only