SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6060 A DEBORISTIVB CATALOGUB OP DETAILED REMARKS on the Bhattacintamapi Mss. IN THE ABOVE TABLE. 6844 After the colophon this additional verse is seen. सूनोरियं दिनकरस्य कृशापि वाणी वेणी च चित्तजनुषो हृदि सनिखाता । चेतश्चमत्कृतिविधीसविकास भावे भावे तथा दिनकरस्य सुतो विदध्यात् ॥ 6861 6852 This additional verse is seen at the end of the work in this Ms. उदन्वतो हा बत गर्जनाभयात् सुधां सुधानो विबुधास्त्यजन्ति । विज्ञापयामीह कृतांजलिमें कुधा बुधा न त्यजतां सुधामिमाम् ॥ This Ms representing the last chapter of the work han these additional verses at the end. समस्तसुकतस्थितिस्समभवद्यदीयस्थिती प्रयातमनुयातवान् स्वपुरतोऽपि विश्वेश्वरः। समथ धिषणाबलालपितघोषणप्रक्रियं भजेम गुरुविक्रम दिनकर तमाशात्मकम् ॥ . इति श्री + द्वादशाध्यायस्य तुरीयश्चरणः । अध्यायश्च समाप्तः । सिद्धान्तसूत्राणि तथैव लिङ्गा न्यव्याकृतान्याकर एव यानि । For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy