SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 3888 SANSKRIT MANUSCRIPTS DETAILED REMARKS on the BHĀTTA DĪPIKĀ—PRABHĀVAĻĪ MSS. IN THE ABOVE TABLE. The colophon of this Ms. which represents the last Chapter of the work has these verses on the date of the composition of this work and of the demise of Khandadeva: गुरूपदेशाश्च विभावनाभिः निर्णय मूलार्थमतिश्रमेण । कृतं मया टिप्पणमेतदायै संशोधनीयं गुणदोषविद्भिः ॥ १ ॥ न यस्य शास्त्रेऽस्ति गतिर्न बुद्धेः कुशामता नो बुधसंगतिश्च । अथापि सोsहं प्रचकार टीकां गुरुप्रसादैकसमाश्रयेण ॥ २ ॥ जानन्तु मूलार्थमथाक्षिपन्तु स्वच्छन्दमन्ये च समर्थयन्तु । तथापि यः श्रीगुरुसेवनाप्त तत्वार्था विरलस्स कोऽपि ॥ ३ ॥ अधीतिकाले कथितं प्रमेयं यत्पूज्यपादैर्लिखितं मया तत् । Acharya Shri Kailassagarsuri Gyanmandir अतिक्रमस्तेन चिरन्तनानां जातोऽपि नासौ मम दोषकारी ॥ ४ ॥ For Private and Personal Use Only 5041
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy