SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org End: SANSKRIT MANUSCRIPTS || भाट्टरहस्यम् ॥ 360 6813. BHĀTTARAHASYAM. Burnell's Catalogue No 2072. Page 85. Right column. Substance-Paper. Size--12X6 inches. Sheets-126, • Lines-- 11 to a Page Script Devanāgarl. No. of Granthas -2770. Author--Khandadeva. Incomplete. Printed. Beginning: श्रीगणेशाय नमः । स्मृत्वा स्मृत्वा पुरारातिं तत्प्रसादावलम्बनात् । रहस्यं भाट्टतन्त्रस्य विशदीकर्तुमीमहे || यज्ज्ञानान्न्यायसाहस्री स्फुटीभवति तत्त्वतः । तद्रहस्यं खण्डदेवः प्रकाशयितुमुद्यतः ॥ तत्र द्वादशलक्षण्यां धर्माधर्मावेव जैमिनिनानुष्ठानोपयोगितया विचारितौ ॥ Acharya Shri Kailassagarsuri Gyanmandir तदेव लिङ्गसंख्या व्यतिरिक्त सुबर्थमात्रस्य सिद्धो भाव नान्वयः ॥ नवीनानां नानामननविशदानामयमहो सुयुक्तीनां पुत्रैरिह विरचितः कोपि जगति । महात (न) र्कस्तर्कप्रथिततमसञ्जाततमस सुधांशुर्मीमांसा मतकुमुद पूरस्य जगतु || For Private and Personal Use Only 5027
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy