SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5022 A DESORPTIVE CATALOGUE OF व्याख्याति ॥७॥ तथा सोमविकारो...मा स्यात् । सोमविकारेषु गवादिध्वेकाहेषु सन्देहः । दर्शपूर्णमासाभ्यां प्राकू... प्रयोक्तव्या । उतोर्ध्वमेवेति । सोमविकारो वा.... मासाभ्यां ऊर्ध्वमेव स्यात्- यथा दर्शपूर्णमासोत्तरकालं सोमस्यानुष्ठानं । तथादिनप्राक दर्शपूर्णमासाभ्यां वैकता. नुष्ठानं । तथा हि । कस्मात् । आर्थिकं च..... न प्रतिविशतीत्युक्तं । दर्शपूर्णमासोत्तरकालता तु शाब्दी। सैव चोरके श्रुति (१) दृश्यते इत्यर्थः । प्रयोजनस्वं त्वनुष्ठानरूपं प्राग्वत् पक्षयोस्स्पष्टं ॥ इति जैमिनीयसूत्रवृत्तौ फलवत्यां पञ्चमस्याध्यायस्य चतुर्थः पादः । End: 'समानदेवताकवाक्यं स्याद्वा विभक्तत्वात्' रथन्तरस्वयोन्युत्तरयोर्गाने च गत्या विभक्तत्वादेकदेवताक....प्वन्तर स्वरूपाख्यस्याविभा........स्वयोन्युत्तरयो रेव स्यात् । नान्यथा । प्राकृतोक्तया गाने तु देवतासाम्यस्य न्छन्दः-- साम्यस्य चाभावान प्रकृति...। प्रयोजनन्त्वनुष्ठानरूपं कोटिभ्यां प्रद्योतितम् ।.... ओं। "ग्रहाणां देवतान्यत्वे.... रस्यात् ।" द्वितीयाध्यायोक्तस्तुतशस्त्रा. धिकरणप्रयोजनकथनपरमिदं सूत्रं । स्तुतश.... ॥ Colophor: Leaf No. 225. इति जैमिनिसूत्रवृत्ती फलवत्यां दशमस्थाध्यायस्य For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy