SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5016 A DESCRIPTIVE OATALOGUE or काप्रयोजकलक्षणं वृत्तमिति इतरथा हि क्रत्वर्थपुरुषार्थलक्षणं वृत्तमिति व्यपादेक्ष्यत । तस्मादैदमर्थ्यलक्षणं पूर्व इदं तु प्रयोजकाप्रयोजकत्वलक्षणमिति भेदः शेषशेषिस्वाधीनस्वाञ्च प्रयुक्तस्तदनन्तरमारम्भः ।। End: द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्धः ॥ प्रमाणलक्षणमप्यतदपक्षमवेत्याह- फलसद्भावे च चोदनालक्षण इति विचारः। धर्मे हि वेदस्य प्रामाण्यं प्रथमेऽध्याये चिन्तितम् । श्रेयस्साधनतया धर्मत्वं गतो यदि विधिशब्देन फलत्वं व्यापारस्य बोध्यते ततो वेदस्य धर्मे प्रामाण्यविचारः प्रतितिष्ठति । इतरथा.. स्थितः स्यामिति सकलशाखार्थोपयोगिफलवत्त्वमात्राधिकरणे प्रतिपाद्यते । एवं सर्वशा ...विशेषनिरूपणार्थेऽधि.... । Colophon: (Leaf No. 206) इति श्रीमहोपाध्याय पार्थसारथि विरचिते तन्त्ररत्ने पन्च. मस्याध्यायस्य चतुर्थः पादः। समाप्तश्चाध्यायः ।। श्रीमड्डुण्डिराजाय नमः ॥ Subject: Tantraratnam, IV-1 to VI-1. Romarks:-The Ms. is in a decaying condition. For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy