SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANULORIFTS 5018 लक्षणमुच्यते तत्र) भाष्यम् ॥ यस्मिन् कृते पदार्थ इत्यादिनान्यथे त्यन्तं तदर्थतोऽनुभाष्याधिपति...। अपि च नेशः पदार्थः समस्ति यस्यौपादानिको...दर्शपूर्णमासादेहि यद्यपि फलशेषत्वं औपादानिकमेव तथापि विनियोगशेषत्वं वैनियोगिकं शृतिगम्यत्वायुज्यते । नियोगविषयतया हि यागरूपं प्रतीयते कस्यचिदुत्पत्त्याद्यथतयेति तदयुक्तं । उत्पाद्यत्वेनैव हि नियोगः प्रत्ययेनोच्यते, कथं तदुत्पत्यर्थता यागस्य नावगम्येत ? प्रकृति प्रत्ययाभ्यां स्वार्थो मिथोऽन्वितावभिधीयेत । न चान्वयो गुणप्रधानभावमन्तरेण सम्भवति। व्यक्तं च प्रत्ययार्थस्य विनियोगस्य प्राधान्यमिति । तस्मिन्नुपसर्जनीभूतप्रकृत्य. र्थविशिष्टेऽमिधीयमाने श्रौतमेव यागस्य शेषत्वम् ॥ End: वप्तानाविति ॥ पुंस्त्वं द्वित्वं च वदति । तच्च द्वयमपि प्रकरणे प्राप्तत्वादन्यते। न चाशीश्शब्देनायुर्दा अग्नेऽस्यायुर्मेदेही त्यादिमन्त्रवचनमुच्यते विधामावेन तस्या मन्त्रोच्चारणासम्भवादित्याह ।। न चाशीर्वचनस्तस्याः कुत इति ॥ स्वाध्यायोऽध्येतव्य इत्यविशेषेण श्रवणास्त्रियाअध्य For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy